E 1685-31(10) Mṛtyuṃjayanyāsa

Manuscript culture infobox

Filmed in: E 1685/31
Title: Mṛtyuṃjayanyāsa
Dimensions: 25 x 9.6 cm x 21 folios
Material: thyāsaphu
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.:
Remarks:

Reel No. E 1685-31j

Title Mṛtyuṃjayanyāsa

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State damaged

Size 25.0 x 9.6 cm

Binding Hole

Folios 21

Lines per Folio 9-14

Foliation none

Owner / Deliverer Dharma Vajrācārya

Place of Deposite Kathmandu

Manuscript Features

The manuscript is written by several hands and contains altogether twelve texts. On many pages there are later additions, which at places extend to several lines. Parts of the text are written in a neat and regular hand, the writing of others makes an unprofessional impression.

There is no foliation at all. Some folios are damaged and on several the writing is partly rubbed off which the result of loss of a few akṣaras.

The beginning of the Tārāṣṭaka has not been microfilmed, or is lost. Only the page which contains stanzas 7 and 8 remains.

The Strīvīryastaṃbhaḥ is only 3 lines long.

Excerpts

Beginning

śrīmṛtyuṃjayanyāsaṃ likhe || ||

asya śrītryaṃbakamṛtyuṃjayamahāmantrasya maittrāvaruṇaputro vasiṣṭha ṛṣir anuṣṭup chaṃdaḥ śrīmṛtyuṃjayatryambakarudro devatā devadevyau praṇavau bījaśaktiḥ atra mūlamaṃtreṇa karaśuddhiṃ kṛtvā praṇavaṃ karatalayor vinyasya vyāhṛtyādimaṃtrapādacatuṣṭayaṃ karayor aṃguṣṭhādikaniṣṭhāṃtaraṃgulīṣu vinyasya tataḥ sarveṇa vyāpakanyāsaṃ kṛtvā dehāmganyāsam ārabhet | oṃ bhūrbhuvaḥsvaḥ aṃguṣṭābhyāṃ namaḥ tryaṃbakaṃ yajāmahe tarjanībhyāṃ namaḥ | sugaṃdhiṃ puṣṭivarddhanaṃ madhyamābhyāṃ namaḥ | urvvārukam iva baṃdhanāt anāmikābhyānaṃ(!) | mṛtyor mukṣīya mā mṛtāt kaniṣṭhikābhyāṃ tryambakam iti śirasi yajāmaha iti lalāṭe sugandhim iti mukhe puṣṭivarddhanam iti hṛdaye | urvārukam iti kukṣau iveti nābhau baṃdhanād iti kaṭyāṃ mṛtyor ity ūrudvaye mukṣīyeti jānudvaye meti jaṃghadvaye | amṛtād iti pādadvaye | evaṃ dehāṃganyāsaṃ kṛtvā ṣaḍaṃganyāsam ārabhet || oṃ namo bhagavate tryambakāya śūlapāṇine svāhā hṛdayāya namaḥ | oṃ namo bhagavate rudrāya amṛtamūrttaye māṃ jīva śirase svāhā śirase namaḥ | (fol. 16r1-9)


End

tāvatas tadgataprāṇaḥ svacitto haṃ sadāśiva |
iti vijñāpya deveśaṃ japen maṃtraṃ tryaṃbakaṃ || || (fol. 16v6-7)


Colophon

iti mṛtyuṃjayajapaśāṃtiḥ || tulasīdale raktacaṃdanena likhitvā snānasamaye jale gatvā sarasvatīṃ vibhāvya nigilya(?) nimajjet trikoṇāṃtargataṃ aiṃ hrīṃ krīṃ maṃtraṃ likhet | tattulasībhakṣaṇād vācāṃ nidhir bhavet na saṃśayaḥ || || etc. <ref name="ftn1">The remainig space of this page and the entire next page are covered with stanzas from various genres.</ref> (fol. 16v7-9)

sānaṃdaṃ naṃdihastāhatamurajaravāhūtakaumārabarhis
trāsānnāsāgraraṃdhrāṃ viśati phaṇipatau bhogasaṃkocabhāji ||
gaṃḍoḍḍīnālimālāmukharitakakubhas tāṇḍave śūlapāṇer
vaināyakyaś ciraṃ vo vadanavidhutayaḥ pāṃtu cītkāravatyaḥ || 1 || (fol. 17r3-4)

<references/>

Microfilm Details

Reel No. E 1685/31

Date of Filming 18-07-1984

Used Copy Berlin

Type of Film negative

Remarks 15v/16r has been filmed twice

Catalogued by AM

Date 27-02-2008